Monday, April 25, 2011

Shree Bhuvaneshwari Ashtottara Shatanaam


भुवनेश्वरी अष्टोत्तरशत नाम 
कैलासशिखरे रम्ये नानारत्नोपशोभिते।
नरनारी हितार्थाय शिवं प्रपच्छ पार्वती॥
देव्युवाच 
भुवनेश्वरी महाविद्या नाम्ना अष्टोत्तरं शतम्।
कथयस्व  महादेव यदय्हं तव वल्लभा 
इश्वर् उवाच 
श्रुणु देवि महाभागे स्तवराजमिदं शुभम्।
सहस्त्र नाम्नांमधिकं सिध्धिदं  मोक्षहेतुकं।
शुचिधिप्रातरुर्त्थाय पठिततव्यं  समाहितै:
त्रिकालं  श्रध्दया  युक्तै : सर्वकामफ़लप्रदं 
 अस्य श्री भुवनेश्वरि अष्टोत्तर शत नाम स्तोत्रस्य शक्तिऋषि 
गायत्री छन्दो भुवनेश्वरि देवता चतुर्वर्गसधने विनियोग: 
 महामाया महाविद्या महायोगा महोत्कटा 
माहेश्वरि  कुमारी  ब्रह्माणी ब्रह्मरूपिणी 
 वागीश्वरी योगरूपा योगिनी कोटिसेविता 
जया च विजया चैव कौमारी सर्वमङ्गला 
हिंगुला च विलासी च ज्वालिनि ज्वालरुपिणी 
ईश्वरी क्रुर संहारी कुलमार्गप्रदायिनी ।।
वैष्णवी सुभगाकारा सुकुल्या  कुलपुजिता । 
वामाङ्गा वामाचारा च वामदेवप्रिया तथा ।
डाकिनी योगिनी रूपा भुतेषी भूतनायिका ।
पद्मावती पद्मनेत्रा प्रबुद्धा च सरस्वती ।।
भूचरी खेचरी माया मातङ्गी भुवनेश्वरि ।
कान्ता पतिव्रता साक्षी सुचक्षुः कुण्डवासिनि ।
उमा कुमारी लोकेशी सुकेशी पद्मरागीनी ।
इन्द्राणी ब्रःमचाण्डाली चण्डिका वायु वल्लभा ।
सर्वधातुमयीमुर्तिर्जलरूपा जलोदरी ।
आकाशी रणगा चैव नृकपालविभूषणा ।।
नर्मदा मोक्षदा चैव कामधर्मार्थदायिनि ।
गायत्री चाथ सावित्री त्रिसन्ध्या तीर्थगामिनी ।
अष्टमी नवमी चैव दशम्येकादशी  तथा ।
पौर्णमासी कुहुरूपा तिथि मूर्ति स्वरुपिणी ।
सुरारीनाशकारी  च उग्ररूपा च वत्सला ।
अचला अर्धमात्रा च अरुणा पीनलोचना ।
लज्जा सरस्वती विद्या भवानि पापनाशिनी ।
नागपाशधरा मूर्तिरगाथा धृतकुण्डला ।।
क्षयरूपा क्षयकरी तेजस्विनि शुचिस्मिता ।
अव्यक्ता व्यक्तलोका च शंभुरूपा मनस्विनी ।।
मातङ्गी मत्तमातङ्गी महादेवप्रिया सदा ।
दैत्य हा चैव वाराही सर्वशास्त्रमयी  शुभा।।
य इदं पठते भक्त्या श्रूणुयद्वा समाहितः ।
अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् ।।
मूर्खोपि लभते शास्त्रं  चौरोपी लभते गतिम् ।
वेदानाम पाठको विप्रः क्षत्रियो विजयी भवेत् ।।
वैश्यस्तु धनवान भूयात् शूद्रस्तु सुखमेषते ।
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ।।
ये पठन्ति सदा भक्त्या न ते वै दुखःभागिनः ।
एक कालं द्वि कालं वा त्रि कालं वा चतुर्थकम् ।।
ये पठन्ति सदा भक्त्या स्वर्गलोके च पूजिताः ।
रुद्रं दृष्ट्वा यथा देवा पन्नगा गरुडं यथा ।।
शत्रवः प्रपलायन्ते  तस्य वक्त्रविलोकनात् ।
इति श्री रुद्रयामले भुवनेश्वरि अष्टोत्तरशतनाम स्तोत्रं संपूर्णं ।।

No comments:

Post a Comment